5 Essential Elements For bhairav kavach

Wiki Article



धारयेत्पाठयेद्धपि संपठेद्वापि नित्यशः।।

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

मियन्ते साधका येन विना श्मशानभूमिषु।

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः ।

चाग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरव: । ।

These texts play a very essential role inside the Sarma (new translation) traditions of Tibetan Buddhism, In more info particular Among the many Gelug university the place Vajrabhairava has become the a few central best yoga tantra procedures of the lineage.[35]



डाकिनीपुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ॥ १०॥

भुजङ्गभूषिते देवि भस्मास्थिमणिमण्डितः ।

संहारभैरवः पातु मूलाधारं च सर्वदा ॥ १८॥

कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम्।

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

विराट्छन्दः सुविज्ञेयं महाकालस्तु देवता ।

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः ॥ 

Report this wiki page